5 Simple Statements About bhairav kavach Explained

Wiki Article

रक्षंतू ध्वारामूले तु दसदिक्शु समानतः

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

ಕಥಯಾಮಿ ಶೃಣು ಪ್ರಾಜ್ಞ ಬಟೋಸ್ತು ಕವಚಂ ಶುಭಮ್



ಉದ್ಯದ್ಭಾಸ್ಕರಸನ್ನಿಭಂ ತ್ರಿನಯನಂ ರಕ್ತಾಂಗರಾಗಸ್ರಜಂ



पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया website है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

ಉದರಂ ಚ ಸ ಮೇ ತುಷ್ಟಃ ಕ್ಷೇತ್ರೇಶಃ ಪಾರ್ಶ್ವತಸ್ತಥಾ



पातु मां बटुको देवो भैरवः सर्वकर्मसु

मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।



केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥

Report this wiki page